Vài dòng tham khảo về Đức Phật Tanhankara qua tiếng Pãli và tiếng Phạn
Phẩm một:
नमस् तथागताय सुगताय अर्हते सम्यक् संबुद्धाय ||
Namas tathāgatāya sugatāya arhate samyak saṃbuddhāya.
नमस् तथागत बुद्ध कोट्य्
उष्न्̣ईषं ||
Namas tathāgata Buddha koṭy uṣṇīṣaṃ.
नमस् सर्व बुद्ध बोधि सत्त्वेभ्यः ||
Namas sarva
Buddha bodhi sattvebhyaḥ.
नमस् सप्तानां सम्यक् संबुद्ध कोटीनां स श्रावक संघानां ||
Namas saptānāṃ
samyak saṃbuddha koṭīnāṃ sa śrāvaka saṃghānāṃ.
नमो लोके अर्हन्तानां ||
Namo loke
arhantānāṃ.
नमस् स्रोत आपन्नानां ||
Namas
srota āpannānāṃ.
नमस् सकृदागमीनां ||
Namas
sakṛdāgamīnāṃ.
नमो लोके सम्यग् गतानां सम्यक् प्रतिपन्नानां ||
Namo loke samyag
gatānāṃ samyak pratipannānāṃ.
नमो देवर्षीनां ||
Namo devarṣīnāṃ.
नमस् सिद्ध्या विद्या धर ऋषीनां शाप अनुग्रह सह समर्थानां ||
Namas siddhyā
vidyā dhara ṛṣīnāṃ śāpa anugraha saha samarthānāṃ.
नमो ब्रह्मन्̣ए ||
Namo brahmaṇe.
नम इन्द्राय ||
Nama indrāya.
नमो भगवते रुद्राय रुद्राय उमापति सहायाय ||
Namo bhagavate
rudrāya umāpati sahāyāya.
नमो भगवते नारायन्̣आय पञ्च महा मुद्रा नमस् कृताय ||
Namo bhagavate
nārāyaṇāya pañca mahā mudrā namas kṛtāya.
नमो भगवते महा कालाय त्रिपुर नगर विद्रा आपन्̣अ काराय अधि मुक्ति श्मशान निवासिनि मातृ गन्̣अ नमस् कृताय ||
Namo bhagavate
mahā kālāya tripura nagara vidrā āpaṇa kārāya adhi mukti śmaśāna nivāsini mātṛ
gaṇa namas kṛtāya.
नमो भगवते तथागत कुलाय ||
Namo bhagavate
tathāgata kulāya.
नमः पद्म कुलाय ||
Namaḥ padma
kulāya.
नमो वज्र कुलाय ||
Namo vajra
kulāya.
नमो मन्̣इ कुलाय ||
Namo maṇi
kulāya.
नमो गज कुलाय ||
Namo gaja
kulāya.
नमो भगवते दृढ सूर सेना प्रहरन्̣अ राजाय तथागताय अर्हते सम्यक् संबुद्धाय ||
Namo bhagavate
dṛḍha sūra senā praharaṇa rājāya tathāgatāya arhate samyak saṃbuddhāya.
नमो भगवते नमोऽ मिताभाय तथागताय अर्हते सम्यक् संबुद्धाय ||
Namo bhagavate namo'mitābhāya tathāgatāya arhate samyak saṃbuddhāya.
नमो भगवतेऽ क्षोभ्याय तथागताय अर्हते सम्यक् संबुद्धाय ||
Namo bhagavate'kṣobhyāya tathāgatāya arhate samyak saṃbuddhāya.
नमो भगवते भैषज्य गुरु वैडूर्य प्रभ राजाय तथागताय ||
Namo bhagavate
bhaiṣajya guru vaiḍūrya prabha rājāya tathāgatāya.
नमो भगवते संपुष्पिता सालेन्द्र राजाय तथागताय अर्हते सम्यक् संबुद्धाय ||
Namo bhagavate
saṃpuṣpitā sālendra rājāya tathāgatāya arhate samyak saṃbuddhāya.
नमो भगवते शाक्यमुनये तथागताय अर्हते सम्यक् संबुद्धाय ||
Namo bhagavate
śākyamunaye tathāgatāya arhate samyak saṃbuddhāya.
नमो भगवते रत्न केतु राजाय तथागताय अर्हते सम्यक् संबुद्धाय ||
Namo bhagavate
ratna ketu rājāya tathāgatāya arhate samyak saṃbuddhāya.
तेभ्यो नमस् कृत्वा इदं भगवतस् तथागत उष्न्̣ईषं सित आतपत्रं ||
Tebhyo namas
kṛtvā idaṃ bhagavatas tathāgata uṣṇīṣaṃ sita ātapatraṃ.
नमोऽ पराजितं प्रत्यङ्गिरं ||
Namo'
parājitaṃ pratyaṅgiraṃ.
सर्व भूत ग्रह निग्रहक कर हनि पर विद्या ||
Sarva bhūta graha nigrahaka kara hani
para vidyā.
छेदनीं अकाल मृत्यु परि त्रायन्̣अ करी ||
Chedanīṃ akāla mṛtyu pari trāyaṇa karīṃ.
सर्व बन्धन मोक्षन्̣ईं ||
Sarva bandhana mokṣaṇīṃ.
सर्व दुष्ट दुः स्वप्न निवारन्̣ईं ||
Sarva duṣṭa duḥ svapna nivāraṇīṃ.
चतुरशीतीनां ग्रह सहस्रान्̣आं विध्वंसन करीं ||
Caturaśītīnāṃ graha sahasrāṇāṃ
vidhvaṃsana karīṃ.
अष्ट विंशतीनां नक्षत्रान्̣आं प्रसादन करीं ||
Aṣṭa viṃśatīnāṃ nakṣatrāṇāṃ prasādana karīṃ.
अष्टानां महा ग्रहान्̣आं विध्वंसन करीं ||
Aṣṭānāṃ mahā grahāṇāṃ vidhvaṃsana karīṃ.
सर्व शत्रु निवारन्̣अम् ||
Sarva śatru nivāraṇam.
घोरां दुः स्वप्नां च नाशनीं ||
Ghorāṃ duḥ svapnāṃ ca nāśanīṃ.
विष शस्त्र अग्नि उदक रन्̣अं ||
Viṣa śastra agni udaka raṇaṃ.
अपराजित घोर महा बल
चन्̣ड महा दीप्त महा
तेज
महा श्वेत ज्वल ||
Aparājita ghora mahā bala caṇḍa mahā
dīpta mahā teja mahā śveta jvala.
महा बल पान्̣डर वासिनी आर्य तारा भृ कुटीं चे व विजय ||
Mahā bala pāṇḍara vāsinī ārya tārā bhṛ kuṭīṃ ce va vijaya.
वज्र मलेतिः विश्रुत
पद्मकः वज्र जिह्वश्
च माला चे व अपराजिता ||
Vajra maletiḥ viśruta padmakaḥ vajra jihvaś
ca mālā ce va aparājitā.
वज्र दन्̣डः विशाला च शान्त
श्वेतेव पूजिता सौम रूपा ||
Vajra daṇḍaḥ viśālā ca śānta śveteva
pūjitā sauma rūpā.
महा श्वेता आर्य तारा
महा बल अपर ||
Mahā śvetā ārya tārā mahā bala apara.
वज्र संकला चे व
वज्र कौमारी कुलं धरी
||
Vajra saṃkalā ce va vajra kaumārī kulaṃ dharī.
वज्र हस्ता च विद्या ||
Vajra hastā ca vidyā.
काञ्चन मल्लिकाः कुसुम्भक रत्नः ||
Kāñcana mallikāḥ kusumbhaka ratnaḥ.
वैरोचन कुलीयाय अर्थ उष्न्̣ईषः ||
Vairocana kulīyāya artha uṣṇīṣaḥ.
विजृम्भ मानी च वज्र कनक प्रभ लोचना ||
Vijṛmbha mānī ca vajra kanaka prabha locanā.
LÊ XUÂN TRUNG
Mình muốn tìm cả bài chú Lăng Nghiêm theo mẫu tự trên cho chùa xin quí thầy giúp đỡ
Thích 1 Trả lời 6/30/2016 12:39:36 PM